No edit permissions for Español

Text 39

gaṅgādāsa, haridāsa, śrīmān, śubhānanda
śrī-rāma paṇḍita, tāhāṅ nāce nityānanda

gaṅgādāsa—Gaṅgādāsa; haridāsa—Haridāsa; śrīmān—Śrīmān; śubhānanda—Śubhānanda; śrī-rāma paṇḍita—Śrī Rāma Paṇḍita; tāhāṅ—allí; nāce—danza; nityānanda—el Señor Nityānanda.

Los cinco cantores que respondían al canto de Śrīvāsa Ṭhākura eran Gaṅgādāsa, Haridāsa, Śrīmān, Śubhānanda y Śrī Rāma Paṇḍita. Para danzar fue designado Śrī Nityānanda Prabhu.

« Previous Next »