No edit permissions for Español

Text 43

mādhava, vāsudeva-ghoṣa, — dui sahodara
nṛtya karena tāhāṅ paṇḍita-vakreśvara

mādhava—Mādhava; vāsudeva-ghoṣa—Vāsudeva Ghoṣa; dui sahodara—dos hermanos; nṛtya karena—danza; tāhāṅ—allí; paṇḍita-vakreśvara—Vakreśvara Paṇḍita.

Los dos hermanos Mādhava Ghoṣa y Vāsudeva Ghoṣa se unieron también a ese grupo para responder al canto. En él danzaba Vakreśvara Paṇḍita.

« Previous Next »