No edit permissions for Español

Text 86

nityānanda-prabhu dui hāta prasāriyā
prabhure dharite cāhe āśa-pāśa dhāñā

nityānanda-prabhu—el Señor Nityānanda Prabhu; dui—dos; hāta—brazos; prasāriyā—estirando; prabhure—al Señor Śrī Caitanya Mahāprabhu; dharite—sujetar; cāhe—desea; āśa-pāśa—por todas partes; dhāñā—corriendo.

Nityānanda Prabhu tendía los brazos tratando de sujetar al Señor, que corría por todas partes.

« Previous Next »