No edit permissions for Español

Text 100

tabe vakreśvare prabhu kahilā nācite
vakreśvara nāce, prabhu lāgilā gāite

tabe—a continuación; vakreśvare—a Vakreśvara Paṇḍita; prabhu—el Señor Śrī Caitanya Mahāprabhu; kahilā—ordenó; nācite—danzar; vakreśvara nāce—Vakreśvara Paṇḍita comenzó a danzar; prabhu—Śrī Caitanya Mahāprabhu; lāgilā—comenzó; gāite—a cantar.

Śrī Caitanya Mahāprabhu ordenó entonces a Vakreśvara Paṇḍita que danzase; cuando Vakreśvara Paṇḍita comenzó a danzar, el Señor comenzó a cantar.

« Previous Next »