No edit permissions for Español

Text 105

‘jagannātha-vallabha’ nāma baḍa puṣpārāma
nava dina karena prabhu tathāi viśrāma

jagannātha-vallabha—Jagannātha-vallabha; nāma—llamado; baḍa—muy grande; puṣpa-ārāma—jardín; nava dina—nueve días; karena—hace; prabhu—Śrī Caitanya Mahāprabhu; tathāi—allí; viśrāma—descansar.

El jardín de Sus pasatiempos, Jagannātha-vallabha, era muy grande. Śrī Caitanya Mahāprabhu descansó allí nueve días.

« Previous Next »