No edit permissions for Español

Text 182

eta śuni’ prabhu hailā ānandita mana
sukhāviṣṭa hañā svarūpe kailā āliṅgana

eta śuni’—al escuchar esto; prabhu—Śrī Caitanya Mahāprabhu; hailā—Se sintió; ānandita mana—muy feliz en Su mente; sukha-āviṣṭa hañā—absorto en felicidad; svarūpe—a Svarūpa Dāmodara Gosvāmī; kailā—hizo; āliṅgana—abrazar.

Al escuchar esto, Śrī Caitanya Mahāprabhu Se sintió muy feliz, y, absorto en esa felicidad, abrazó a Svarūpa Dāmodara Gosvāmī.

« Previous Next »