No edit permissions for Español

Text 220

parama puruṣottama svayaṁ bhagavān
kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma

parama puruṣa-uttama—la Suprema Personalidad de Dios; svayam bhagavān—el Señor en persona; kṛṣṇa—el Señor Kṛṣṇa; yāhāṅ—donde; dhanī—verdaderamente opulento; tāhāṅ—allí; vṛndāvana-dhāma—Vṛndāvana-dhāma.

«Śrī Kṛṣṇa es la Suprema Personalidad de Dios, pleno de toda opulencia, y Sus opulencias sólo se manifiestan de forma completa en Vṛndāvana-dhāma.

« Previous Next »