No edit permissions for Español

Text 82

sārvabhauma-saṅge khele rāmānanda-rāya
gāmbhīrya gela doṅhāra, haila śiśu-prāya

sārvabhauma-saṅge—con Sārvabhauma Bhaṭṭācārya; khele—juega; rāmānanda-rāya—Śrī Rāmānanda Rāya; gāmbhīrya—gravedad; gela—desapareció; doṅhāra—de ambos; haila—se volvieron; śiśu-prāya—como niños.

Hasta Sārvabhauma Bhaṭṭācārya se puso a jugar en el agua con Śrī Rāmānanda Rāya. En verdad, ambos perdieron su compostura y jugaron como niños.

« Previous Next »