No edit permissions for Español

Text 1

sārvabhauma-gṛhe bhuñjan
sva-nindakam amoghakam
aṅgī-kurvan sphuṭāṁ cakre
gauraḥ svāṁ bhakta-vaśyatām

sārvabhauma-gṛhe—en casa de Sārvabhauma Bhaṭṭācārya; bhuñjan—mientras comía; sva-nindakam—una persona que Le criticaba; amoghakam—llamada Amogha; aṅgī-kurvan—al aceptar; sphuṭām—manifestó; cakre—hizo; gauraḥ—el Señor Śrī Caitanya Mahāprabhu; svām—Suyo; bhakta-vaśyatām—agradecimiento para con Sus devotos.

Mientras Śrī Caitanya Mahāprabhu tomaba prasādam en casa de Sārvabhauma Bhaṭṭācārya, Amogha Le criticó. Aun así, el Señor aceptó a Amogha, mostrando así cuán endeudado Se siente hacia Sus devotos.

« Previous Next »