No edit permissions for Español

Text 12

ei-mata anyonye karena namaskāra
prabhure nimantraṇa kare ācārya bāra bāra

ei-mata—de ese modo; anyonye—el uno al otro; karena—ofrecen; namaskāra—reverencias; prabhure—al Señor Caitanya Mahāprabhu; nimantraṇa—invitación; kare—hace; ācārya—Advaita Ācārya; bāra bāra—una y otra vez.

De ese modo, Advaita Ācārya y Śrī Caitanya Mahāprabhu Se ofrecían reverencias respetuosas el uno al otro. Después, Advaita Ācārya invitaba una y otra vez a Śrī Caitanya Mahāprabhu.

« Previous Next »