No edit permissions for Español

Text 19

kānāñi-khuṭiyā āchena ‘nanda’-veśa dhari’
jagannātha-māhāti hañāchena ‘vrajeśvarī’

kānāñi-khuṭiyā—Kānāñi Khuṭiyā; āchena—es; nanda-veśa dhari’—disfrazado de Nanda Mahārāja; jagannātha-māhāti—Jagannātha Māhāti; hañāchena—era; vrajeśvarī—madre Yaśodā.

Kānāñi Khuṭiyā se vistió de Nanda Mahārāja, y Jagannātha Māhiti se vistió de madre Yaśodā.

« Previous Next »