No edit permissions for Español

Text 229

annera saurabhya, varṇa — ati manorama
rādhā-kṛṣṇa sākṣāt ihāṅ kariyāchena bhojana

annera saurabhya—el aroma del arroz cocinado; varṇa—el color; ati manorama—muy atractivo; rādhā-kṛṣṇa—el Señor Kṛṣṇa y Rādhārāṇī; sākṣāt—directamente; ihāṅ—todo esto; kariyāchena bhojana—han comido.

«El arroz tiene un color tan atrayente y un aroma tan bueno que parece que Rādhā y Kṛṣṇa lo han comido personalmente.

« Previous Next »