No edit permissions for Español

Text 28

bahu-mūlya vastra prabhu-mastake bāndhila
ācāryādi prabhura gaṇere parāila

bahu-mūlya—muy valiosa; vastra—tela; prabhu-mastake—en la cabeza de Śrī Caitanya Mahāprabhu; bāndhila—Se envolvió; ācārya-ādi—comenzando con Advaita Ācārya; prabhura—de Śrī Caitanya Mahāprabhu; gaṇere—en los acompañantes; parāila—puso.

Śrī Caitanya Mahāprabhu Se puso aquella valiosa prenda a modo de turbante. Los demás devotos, comenzando con Advaita Ācārya, también se pusieron turbantes de tela.

« Previous Next »