No edit permissions for Español

Text 7

ghare vasi’ kare prabhu nāma saṅkīrtana
advaita āsiyā kare prabhura pūjana

ghare vasi’—sentado en Su habitación; kare—hace; prabhu—el Señor Śrī Caitanya Mahāprabhu; nāma saṅkīrtana—rezar con un rosario de cuentas; advaita—Advaita Ācārya; āsiyā—viniendo; kare—hace; prabhura pūjana—adoración del Señor.

Sentado en Su habitación, Śrī Caitanya Mahāprabhu rezaba con Su rosario de cuentas; Advaita Prabhu iba allí a adorar al Señor.

« Previous Next »