No edit permissions for Español

Text 101

rāmānanda-rāya saba-gaṇe nimantrila
bāhira udyāne āsi’ prabhu vāsā kaila

rāmānanda-rāya—Rāmānanda Rāya; saba-gaṇe—a todos los seguidores de Śrī Caitanya Mahāprabhu; nimantrila—invitó; bāhira udyāne—en un jardín exterior; āsi’—yendo; prabhu—Śrī Caitanya Mahāprabhu; vāsā kaila—hizo Su lugar de descanso.

Rāmānanda Rāya invitó a comer a todos los demás; Śrī Caitanya Mahāprabhu Se quedó a descansar en un jardín fuera del templo.

« Previous Next »