No edit permissions for Español

Text 105

tāṅra bhakti dekhi’ prabhura tuṣṭa haila mana
uthi’ mahāprabhu tāṅre kailā āliṅgana

tāṅra bhakti—su devoción; dekhi’—al ver; prabhura—de Śrī Caitanya Mahāprabhu; tuṣṭa—complacida; haila—estaba; mana—la mente; uṭhi’—levantándose; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; kailā āliṅgana—abrazó.

Muy complacido de ver la devoción del rey, Śrī Caitanya Mahāprabhu Se levantó para abrazarle.

« Previous Next »