No edit permissions for Español

Text 125

svagaṇa-sahite prabhu prasāda aṅgīkari’
uṭhiyā calilā prabhu bali’ ‘hari’ ‘hari’

sva-gaṇa-sahite—con Sus devotos personales; prabhu—Śrī Caitanya Mahāprabhu; prasāda—los remanentes de alimento; aṅgīkari’—tras tomar; uṭhiyā—levantándose; calilā—partió; prabhu—Śrī Caitanya Mahāprabhu; bali’—pronunciando; hari hari—¡Hari!, ¡Hari!

Después de tomar el prasādam, Śrī Caitanya Mahāprabhu Se levantó y siguió Su camino, cantando los santos nombres: «¡Hari!, ¡Hari!».

« Previous Next »