No edit permissions for Español

Text 21

se vatsara prabhu dekhite saba ṭhākurāṇī
calilā ācārya-saṅge acyuta-jananī

se vatsara—ese año; prabhu—a Śrī Caitanya Mahāprabhu; dekhite—para ver; saba ṭhākurāṇī—todas las esposas de los devotos; calilā—fue; ācārya-saṅge—con Advaita Ācārya; acyuta-jananī—la madre de Acyutānanda.

Ese año también fueron a ver a Śrī Caitanya Mahāprabhu las esposas de los devotos [ṭhākurāṇīs]. Sītādevī, la madre de Acyutānanda, fue con Advaita Ācārya.

« Previous Next »