No edit permissions for Español

Text 225

tāṅra pitā sadā kare ācārya-sevana
ataeva ācārya tāṅre hailā parasanna

tāṅra pitā—su padre; sadā—siempre; kare—hace; ācārya-sevana—adoración de Advaita Ācārya; ataeva ācārya—por lo tanto, Advaita Ācārya; tāṅre—con él; hailā parasanna—Se sentía complacido.

El padre de Raghunātha dāsa, Govardhana, siempre había ofrecido mucho servicio a Advaita Ācārya. Por esa razón, Advaita Ācārya estaba muy complacido con la familia.

« Previous Next »