No edit permissions for Español

Text 227

prabhu tāṅre vidāya diyā gelā nīlācala
teṅho ghare āsi’ hailā premete pāgala

prabhu—Śrī Caitanya Mahāprabhu; tāṅre—de Raghunātha dāsa; vidāya diyā—tras despedirse; gelā—regresó; nīlācala—a Jagannātha Purī; teṅho—él; ghare āsi’—al regresar a casa; hailā—se volvió; premete pāgala—loco de amor extático.

Tras despedirse de Raghunātha dāsa, Śrī Caitanya Mahāprabhu regresó a Jagannātha Purī. Una vez en casa, Raghunātha dāsa enloqueció de amor extático.

« Previous Next »