No edit permissions for Español

Text 242

eta kahi’ mahāprabhu tāṅre vidāya dila
ghare āsi’ mahāprabhura śikṣā ācarila

eta kahi’—tras hablar así; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—de Raghunātha dāsa; vidāya dila—Se despidió; ghare āsi’—al regresar a casa; mahāprabhura—de Śrī Caitanya Mahāprabhu; śikṣā—la instrucción; ācarila—puso en práctica.

De ese modo, Śrī Caitanya Mahāprabhu Se despidió de Raghunātha dāsa, que regresó a casa e hizo exactamente lo que el Señor le había dicho.

« Previous Next »