No edit permissions for Español

Texts 245-246

ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana

sabā āliṅgana kari’ kahena gosāñi
sabe ājñā deha’ — āmi nīlācale yāi

ihāṅ—allí (en Śāntipura); prabhu—Śrī Caitanya Mahāprabhu; ekatra kari’—tras reunir en un lugar; saba bhakta-gaṇa—a todos los devotos; advaita-nityānanda-ādi—comenzando con Advaita Ācārya y Nityānanda Prabhu; yata bhakta-jana—a todos los devotos; sabā āliṅgana kari’—tras abrazarles a todos; kahena gosāñi—Śrī Caitanya Mahāprabhu dijo; sabe—todos vosotros; ājñā deha’—dadme permiso; āmi—Yo; nīlācale—a Nīlācala, Jagannātha Purī; yāi—que pueda ir.

Mientras tanto, en Śāntipura, Śrī Caitanya Mahāprabhu reunió a todos Sus devotos, comenzando con Advaita Ācārya y Nityānanda Prabhu, les abrazó, y les pidió permiso para regresar a Jagannātha Purī.

« Previous Next »