No edit permissions for Español

Text 254

kāśī-miśra, rāmānanda, pradyumna, sārvabhauma
vāṇīnātha, śikhi-ādi yata bhakta-gaṇa

kāśī-miśra—Kāśī Miśra; rāmānanda—Rāmānanda; pradyumna—Pradyumna; sārvabhauma—Sārvabhauma; vāṇīnātha—Vāṇīnātha; śikhi-ādi—Śikhi Māhiti y otros; yata bhakta-gaṇa—todos los devotos.

Vāṇīnātha Rāya, Śikhi Māhiti y todos los demás devotos fueron a ver a Śrī Caitanya Mahāprabhu.

« Previous Next »