No edit permissions for Español

Text 286

sei dina gadādhara kaila nimantraṇa
tāhāṅ bhikṣā kaila prabhu lañā bhakta-gaṇa

sei dina—ese día; gadādhara—Gadādhara Paṇḍita; kaila nimantraṇa—invitó; tāhāṅ—en su casa; bhikṣā kaila—almorzó; prabhu—Śrī Caitanya Mahāprabhu; lañā—con; bhakta-gaṇa—Sus devotos.

Ese día, Gadādhara Paṇḍita invitó a Śrī Caitanya Mahāprabhu, y el Señor almorzó en su casa con los demás devotos.

« Previous Next »