No edit permissions for Español

Text 5

nīlādri chāḍi’ prabhura mana anyatra yāite
tomarā karaha yatna tāṅhāre rākhite

nīlādri—Jagannātha Purī; chāḍi’—abandonando; prabhura—de Śrī Caitanya Mahāprabhu; mana—la mente; anyatra—a otro lugar; yāite—ir; tomarā—vosotros dos; karaha—haced; yatna—esfuerzo; tāṅhāre—a Él; rākhite—para retener.

Pratāparudra Mahārāja dijo: «Por favor, haced un esfuerzo para retener a Śrī Caitanya Mahāprabhu en Jagannātha Purī, pues ahora piensa en irse a otro sitio.

« Previous Next »