No edit permissions for Español

Text 58

ācāryaratna-ādi yata mukhya bhakta-gaṇa
madhye madhye prabhure karena nimantraṇa

ācāryaratna—Candraśekhara; ādi—y otros; yata—todos; mukhya bhakta-gaṇa—los principales devotos; madhye madhye—cada cierto tiempo; prabhure—a Śrī Caitanya Mahāprabhu; karena nimantraṇa—invitaban.

Los principales devotos, comenzando con Candraśekhara [Ācāryaratna], solían invitar a Śrī Caitanya Mahāprabhu cada cierto tiempo.

« Previous Next »