No edit permissions for Español

Text 60

ācārya-gosāñi prabhuke kahe ṭhāre-ṭhore
ācārya tarjā paḍe, keha bujhite nā pāre

ācārya-gosāñi—Advaita Ācārya; prabhuke—a Śrī Caitanya Mahāprabhu; kahe—habla; ṭhāre-ṭhore—con gestos; ācārya—Advaita Ācārya; tarjā paḍe—lee algunos pasajes poéticos; keha—nadie; bujhite—entender; nā pāre—no pudo.

Entonces, Śrīla Advaita Ācārya dijo algo a Caitanya Mahāprabhu mediante gestos y leyó unos pasajes poéticos que nadie entendió.

« Previous Next »