No edit permissions for Español

Text 68

tāṅre vidāya dila prabhu kari’ āliṅgana
ei-mata vidāya dila saba bhakta-gaṇa

tāṅre—de Él (de Nityānanda Prabhu); vidāya dila—Se despidió; prabhu—el Señor Śrī Caitanya Mahāprabhu; kari’—haciendo; āliṅgana—abrazo; ei-mata—de ese modo; vidāya dila—Se despidió; saba—de todos; bhakta-gaṇa—los devotos.

De ese modo, Śrī Caitanya Mahāprabhu abrazó a Nityānanda Prabhu y Se despidió de Él. Después Se despidió de los demás devotos.

« Previous Next »