No edit permissions for Español

Text 77

svarūpa-sahita tāṅra haya sakhya-prīti
dui-janāya kṛṣṇa-kathāya ekatra-i sthiti

svarūpa-sahita—con Svarūpa Dāmodara Gosvāmī; tāṅra—suya; haya—hay; sakhya-prīti—amistad muy íntima; dui-janāya—ambos; kṛṣṇa-kathāya—en temas de Kṛṣṇa; ekatra-i—al mismo nivel; sthiti—posición.

Svarūpa Dāmodara Gosvāmī y Puṇḍarīka Vidyānidhi tenían una relación de amistad muy íntima; en lo que se refiere a hablar de los temas de Kṛṣṇa, estaban al mismo nivel.

« Previous Next »