No edit permissions for Español

Text 87

tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari’ kahe madhura vacane

tabe—entonces; prabhu—Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne—ante Sārvabhauma Bhaṭṭācārya y Rāmānanda Rāya; āliṅgana kari’—abrazando; kahe—dice; madhura vacane—palabras dulces.

Entonces, Śrī Caitanya Mahāprabhu hizo una propuesta a Sārvabhauma Bhaṭṭācārya y Rāmānanda Rāya. Les abrazó y les habló con palabras dulces.

« Previous Next »