No edit permissions for Español

Text 97

uḍiyā-bhakta-gaṇe prabhu yatne nivārilā
nija-gaṇa-saṅge prabhu ‘bhavānīpura’ āilā

uḍiyā-bhakta-gaṇe—a los devotos de Orissa; prabhu—Śrī Caitanya Mahāprabhu; yatne—con mucha delicadeza; nivārilā—detuvo; nija-gaṇa-saṅge—con Sus devotos personales; prabhu—Śrī Caitanya Mahāprabhu; bhavānīpura āilā—fue a Bhavānīpura.

Con mucha delicadeza, Caitanya Mahāprabhu prohibió a los devotos de Orissa que Le siguiesen. Seguido sólo por Sus devotos personales, fue, en primer lugar, a Bhavānīpura.

SIGNIFICADO: Antes de llegar a un lugar muy famoso llamado Jānkādei-pura, o Jānakīdevī-pura, se pasa por Bhavānīpura.

« Previous Next »