No edit permissions for Español

Text 105

eka vipra dekhi’ āilā prabhura vyavahāra
prakāśānanda-āge kahe caritra tāṅhāra

eka vipra—un brāhmaṇa; dekhi’—al ver; āilā—fue; prabhura—de Śrī Caitanya Mahāprabhu; vyavahāra—las actividades; prakāśānanda-āge—ante el sannyāsī māyāvādī Prakāśānanda; kahe—dice; caritra tāṅhāra—Sus características.

Un brāhmaṇa que vio el maravilloso comportamiento de Śrī Caitanya Mahāprabhu fue a ver a Prakāśānanda Sarasvatī y le describió las características del Señor.

« Previous Next »