No edit permissions for Español

Text 158

eka-vipra paḍe prabhura caraṇa dhariyā
prabhu-saṅge nṛtya kare premāviṣṭa hañā

eka-vipra—un brāhmaṇa; paḍe—se postra; prabhura—de Śrī Caitanya Mahāprabhu; caraṇa dhariyā—tomando los pies de loto; prabhu-saṅge—con Śrī Caitanya Mahāprabhu; nṛtya kare—danza; prema-āviṣṭa hañā—absorto en amor extático.

Un brāhmaṇa se postró a los pies de loto de Śrī Caitanya Mahāprabhu. Después, lleno de amor extático, danzó con Él.

« Previous Next »