No edit permissions for Español

Text 166

vipra kahe, — ‘śrīpāda śrī-mādhavendra-purī
bhramite bhramite āilā mathurā-nagarī

vipra kahe—el brāhmaṇa dijo; śrīpāda—Su Santidad; śrī-mādhavendra-purī—Śrī Mādhavendra Purī; bhramite bhramite—mientras viajaba; āilā—vino; mathurā-nagarī—a la ciudad de Mathurā.

El brāhmaṇa contestó: «Estando de viaje, Su Santidad Śrīla Mādhavendra Purī vino a la ciudad de Mathurā.

« Previous Next »