No edit permissions for Español

Text 175

tabe vipra prabhure lañā āilā nija-ghare
āpana-icchāya prabhura nānā sevā kare

tabe—a continuación; vipra—el brāhmaṇa; prabhure—a Śrī Caitanya Mahāprabhu; lañā—llevando; āilā—regresó; nija-ghare—a su casa; āpana-icchāya—por su propia voluntad; prabhura—de Śrī Caitanya Mahāprabhu; nānā—varios; sevā—servicios; kare—ofreció.

El brāhmaṇa llevó entonces a Śrī Caitanya Mahāprabhu a su casa, y, por su propia voluntad, ofreció diversos servicios al Señor.

« Previous Next »