No edit permissions for Español

Text 190

yamunāra ‘cabbiśa ghāṭe’ prabhu kaila snāna
sei vipra prabhuke dekhāya tīrtha-sthāna

yamunāra—del río Yamunā; cabbiśa ghāṭe—en los veinticuatro ghats, o lugares para bañarse; prabhu—Śrī Caitanya Mahāprabhu; kaila—hizo; snāna—baño; sei vipra—ese brāhmaṇa; prabhuke—a Śrī Caitanya Mahāprabhu; dekhāya—muestra; tīrtha-sthāna—los lugares sagrados de peregrinaje.

Śrī Caitanya Mahāprabhu Se bañó en los veinticuatro ghats que hay a lo largo de la orilla del Yamunā, y el brāhmaṇa Le mostró todos los lugares de peregrinaje.

SIGNIFICADO: Los veinticuatro ghats (lugares para bañarse) que hay a lo largo del Yamunā son: (1) Avimukta, (2) Adhirūḍha, (3) Guhya-tīrtha, (4) Prayāga-tīrtha, (5) Kanakhala-tīrtha, (6) Tinduka, (7) Sūrya-tīrtha, (8) Vaṭa-svāmī, (9) Dhruva-ghātā, (10) Ṛṣi-tīrtha, (11) Mokṣa-tīrtha, (12) Bodha-tīrtha, (13) Gokarṇa, (14) Kṛṣṇa-gaṅgā, (15) Vaikuṇṭha, (16) Asi-kuṇḍa, (17) Catuḥ-sāmudrika-kūpa, (18) Akrūra-tīrtha, (19) Yajñika-vipra-sthāna, (20) Kubjā-kūpa, (21) Raṅga-sthala, (22) Mañca-sthala, (23) Mallayuddha-sthāna, y (24) Daśāśvamedha.

« Previous Next »