No edit permissions for Español

Text 192

‘vana’ dekhibāre yadi prabhura mana haila
seita brāhmaṇe prabhu saṅgete la-ila

vana—los bosques; dekhibāre—a ver; yadi—cuando; prabhura—de Śrī Caitanya Mahāprabhu; mana—la mente; haila—era; sei ta—en verdad eso; brāhmaṇe—al brāhmaṇa; prabhu—Śrī Caitanya Mahāprabhu; saṅgete la-ila—llevó consigo.

Cuando Śrī Caitanya Mahāprabhu deseó ver los bosques de Vṛndāvana, llevó consigo al brāhmaṇa.

« Previous Next »