No edit permissions for Español

Text 196

sustha hañā prabhu kare aṅga-kaṇḍūyana
prabhu-saṅge cale, nāhi chāḍe dhenu-gaṇa

sustha hañā—tras recobrar la calma; prabhu—Śrī Caitanya Mahāprabhu; kare—hace; aṅga—del cuerpo; kaṇḍūyana—rascar; prabhu-saṅge—con Śrī Caitanya Mahāprabhu; cale—van; nāhi chāḍe—no abandonan; dhenu-gaṇa—todas las vacas.

Tras recobrar la calma Śrī Caitanya Mahāprabhu Se puso a acariciar a las vacas, que, sin poder abandonar Su compañía, iban con Él.

« Previous Next »