No edit permissions for Español

Text 219

prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa

prabhure—a Śrī Caitanya Mahāprabhu; mūrcchita—inconsciente; dekhi’—al ver; sei ta brāhmaṇa—en verdad ese brāhmaṇa; bhaṭṭācārya-saṅge—con el Bhaṭṭācārya; kare—hace; prabhura—de Śrī Caitanya Mahāprabhu; santarpaṇa—atender.

Cuando vieron que Śrī Caitanya Mahāprabhu había caído inconsciente, el brāhmaṇa y Balabhadra Bhaṭṭācārya fueron inmediatamente a atenderle.

« Previous Next »