No edit permissions for Español

Text 76

bhaṭṭācārye āliṅgiyā tāṅhāre kahila
‘tomāra prasāde āmi eta sukha pāila’

bhaṭṭācārye—a Balabhadra Bhaṭṭācārya; āliṅgiyā—abrazando; tāṅhāre—a él; kahila—dijo; tomāra prasāde—por tu bondad; āmi—Yo; eta—tanta; sukha—felicidad; pāila—he obtenido.

Śrī Caitanya Mahāprabhu abrazó entonces a Balabhadra Bhaṭṭācārya y le dijo: «Si ahora soy tan feliz, es sólo por tu bondad».

« Previous Next »