No edit permissions for Español

Texto 142

vṛndāvana haite yadi prabhure kāḍiye
tabe maṅgala haya, — ei bhāla yukti haye


vṛndāvana haite—de Vṛndāvana; yadi—si; prabhure—a Śrī Caitanya Mahāprabhu; kāḍiye—me llevo; tabe—entonces; maṅgala haya—eso es auspicioso; ei—éste; bhāla—buen; yukti—plan; haye—es.


«Si pudiéramos sacar a Śrī Caitanya Mahāprabhu de Vṛndāvana, sería muy bueno. Ésa es mi conclusión final.»

« Previous Next »