No edit permissions for Español

Texto 15

tabe cali’ āilā prabhu ‘sumanaḥ-sarovara’
tāhāṅ ‘govardhana’ dekhi’ ha-ilā vihvala


tabe—a continuación; cali’—viajando; āilā—fue; prabhu—Śrī Caitanya Mahāprabhu; sumanaḥ-sarovara—al lago Sumanas; tāhāṅ—allí; govardhana—la colina Govardhana; dekhi’—al ver; ha-ilā vihvala—quedó abrumado.


De Rādhā-kuṇḍa, Śrī Caitanya Mahāprabhu fue al lago Sumanas. Cuando, desde allí, vio la colina Govardhana, no cabía en Sí de alegría.

« Previous Next »