No edit permissions for Español

Texto 209

‘kṛṣṇa’ bali’ paḍe sei mahāprabhura pāya
prabhu śrī-caraṇa dila tāṅhāra māthāya


kṛṣṇa bali’—cantando el santo nombre del Señor Kṛṣṇa; paḍe—se postra; sei—Vijulī Khān; mahāprabhura pāya—a los pies de loto de Śrī Caitanya Mahāprabhu; prabhu—Śrī Caitanya Mahāprabhu; śrī-caraṇa dila—puso Su pie; tāṅhāra māthāya—en su cabeza.


Vijulī Khān se postró también a los pies de loto de Śrī Caitanya Mahāprabhu, y el Señor Le puso el pie en la cabeza.

« Previous Next »