No edit permissions for Español

Texto 80

vṛndāvane āsi’ prabhu vasiyā ekānta
nāma-saṅkīrtana kare madhyāhna-paryanta


vṛndāvane āsi’—yendo a Vṛndāvana; prabhu—Śrī Caitanya Mahāprabhu; vasiyā—sentándose; ekānta—en un lugar solitario; nāma-saṅkīrtana kare—canta el santo nombre; madhyāhna-paryanta—hasta el mediodía.


Por eso, Śrī Caitanya Mahāprabhu iba a Vṛndāvana y Se sentaba en un lugar solitario, donde cantaba el santo nombre hasta el mediodía.

« Previous Next »