No edit permissions for Español

Texto 118

śivānanda-senera putra ‘kavi-karṇapūra’
‘rūpera milana’ sva-granthe likhiyāchena pracura


śivānanda-senera—de Śivānanda Sena; putra—el hijo; kavi-karṇapūra—Kavi-karṇapūra; rūpera milana—del encuentro con Rūpa Gosvāmī; sva-granthe—en su propio libro; likhiyāchena pracura—ha escrito por extenso.


Kavi-karṇapūra, el hijo de Śivānanda Sena, en su libro Caitanya-candrodaya, ha narrado con todo detalle el encuentro entre Śrī Rūpa Gosvāmī y Śrī Caitanya Mahāprabhu.

« Previous Next »