No edit permissions for Español

Texto 122

ei-mata karṇapūra likhe sthāne-sthāne
prabhu kṛpā kailā yaiche rūpa-sanātane


ei-mata—de ese modo; karṇapūra—el poeta llamado Kavi-karṇapūra; likhe—escribe; sthāne-sthāne—en varios lugares; prabhu—Śrī Caitanya Mahāprabhu; kṛpā kailā—mostró Su misericordia; yaiche—cómo; rūpa-sanātane—a Śrīla Rūpa Gosvāmī y a Śrīla Sanātana Gosvāmī.


De ese modo, el poeta Kavi-karṇapūra ha descrito en varios pasajes las características de Śrīla Rūpa Gosvāmī. También ha dejado un relato de cómo Śrī Caitanya Mahāprabhu concedió Su misericordia sin causa a Śrīla Rūpa Gosvāmī y a Śrīla Sanātana Gosvāmī.

« Previous Next »