No edit permissions for Español

Textos 207-209

sā ca mene tadātmānaṁ
variṣṭhāṁ sarva-yoṣitām
hitvā gopīḥ kāma-yānā
mām asau bhajate priyaḥ

tato gatvā vanoddeśaṁ
dṛptā keśavam abravīt
na pāraye ’haṁ calituṁ
naya māṁ yatra te manaḥ

evam uktaḥ priyām āha
skandham āruhyatām iti
tataś cāntardadhe kṛṣṇaḥ
sā vadhūr anvatapyata


—Śrīmatī Rādhārāṇī; ca—también; mene—consideró; tadā—en ese momento; ātmānam—Ella misma; variṣṭhām—la más gloriosa; sarva-yoṣitām—entre todas las gopīshitvā—abandonando; gopīḥ—a todas las demás gopīskāma-yānāḥ—que estaban deseando la compañía de Kṛṣṇa; mām—a Mí; asau—ese Śrī Kṛṣṇa; bhajate—adora; priyaḥ—la más querida; tataḥ—a continuación; gatvā—tras ir; vana-uddeśam—a lo profundo del bosque; dṛptā—estando muy orgullosa; keśavam—a Kṛṣṇa; abravīt—dijo; na pāraye—no puedo; aham—Yo; calitum—caminar; naya—lleva; mām—a Mí; yatra—a donde; te—Tuya; manaḥ—mente; evam uktaḥ—al recibir esta orden de Śrīmatī Rādhārāṇī; priyām—a Su más querida gopīāha—dijo; skandham—sobre Mis hombros; āruhyatām—por favor, súbete; iti—así; tataḥ—a continuación; ca—también; antardadhe—desapareció; kṛṣṇaḥ—el Señor Kṛṣṇa; —Śrīmatī Rādhārāṇī; vadhūḥ—la gopīanvatapyata—comenzó a lamentarse.


«“‘Mi muy querido Kṛṣṇa, Tú Me estás adorando a Mí y has abandonado la compañía de todas las demás gopīs, que querían disfrutar contigo’. Pensando así, Śrīmatī Rādhārāṇī Se consideró la gopī más amada por Kṛṣṇa. Llena de orgullo, había abandonado el rāsa-līlā con Kṛṣṇa. En la profundidad del bosque, dijo: ‘Mi querido Kṛṣṇa, no puedo caminar más. Puedes llevarme adonde quieras’. Cuando Śrīmatī Rādhārāṇī hizo esa petición a Kṛṣṇa, Kṛṣṇa dijo: ‘Súbete en Mis hombros’. Tan pronto como Śrīmatī Rādhārāṇī intentó hacerlo, Kṛṣṇa desapareció. Entonces, Śrīmatī Rādhārāṇī quedó lamentándose de lo que había pedido y de la desaparición de Kṛṣṇa.”


SIGNIFICADO: Estos tres versos son cita del Śrīmad-Bhāgavatam (10.30.36-38).

« Previous Next »