No edit permissions for Español

Texto 37

tāṅhā lañā rūpa-gosāñi prayāge āilā
mahāprabhu tāhāṅ śuni’ ānandita hailā


tāṅhā lañā—llevándole consigo; rūpa-gosāñi—Śrī Rūpa Gosvāmī; prayāge—a Prayāga; āilā—fue; mahāprabhu—Śrī Caitanya Mahāprabhu; tāhāṅ—allí; śuni’—al escuchar; ānandita hailā—se sintieron muy complacidos.


Śrī Rūpa Gosvāmī y Anupama Mallika fueron a Prayāga. Al recibir la noticia de que Śrī Caitanya Mahāprabhu estaba en la ciudad, se sintieron muy complacidos.

« Previous Next »