No edit permissions for Español

Texto 45

vipra-gṛhe āsi’ prabhu nibhṛte vasilā
śrī-rūpa-vallabha duṅhe āsiyā mililā


vipra-gṛhe—a la casa de ese brāhmaṇaāsi’—yendo; prabhu—Śrī Caitanya Mahāprabhu; nibhṛte—en un lugar solitario; vasilā—Se sentó; śrī-rūpa-vallabha—los dos hermanos Rūpa Gosvāmī y Śrī Vallābha; duṅhe—ambos; āsiyā—yendo; mililā—fueron a verle.


Mientras Śrī Caitanya Mahāprabhu Se encontraba en un lugar solitario en casa del brāhmaṇa de Deccan, Rūpa Gosvāmī y Śrī Vallabha [Anupama Mallika] fueron a verle.

« Previous Next »