No edit permissions for Español

Texto 82

yadyapi bhaṭṭera āge prabhura dhairya haila mana
durvāra udbhaṭa prema nahe samvaraṇa


yadyapi—aunque; bhaṭṭera—de Vallabhācārya; āge—enfrente; prabhura—de Śrī Caitanya Mahāprabhu; dhairya—paciente; haila—estaba; mana—la mente; durvāra—difícil de detener; udbhaṭa—maravilloso; prema—amor extático; nahe—no hay; samvaraṇa—refrenamiento.


En la medida de lo posible, Śrī Caitanya Mahāprabhu trató de contenerse ante Vallabhācārya, pero, aunque trató de mantener la calma, Su amor extático no se podía refrenar.

« Previous Next »